Top latest Five bhairav kavach Urban news

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ

ನಾಸಾಪುಟೌ ತಥೋಷ್ಠೌ ಚ ಭಸ್ಮಾಂಗಃ click here ಸರ್ವಭೂಷಣಃ





सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

೧೮

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।



सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page